सुबन्तावली ?वटवती

Roma

स्त्रीएकद्विबहु
प्रथमावटवती वटवत्यौ वटवत्यः
सम्बोधनम्वटवति वटवत्यौ वटवत्यः
द्वितीयावटवतीम् वटवत्यौ वटवतीः
तृतीयावटवत्या वटवतीभ्याम् वटवतीभिः
चतुर्थीवटवत्यै वटवतीभ्याम् वटवतीभ्यः
पञ्चमीवटवत्याः वटवतीभ्याम् वटवतीभ्यः
षष्ठीवटवत्याः वटवत्योः वटवतीनाम्
सप्तमीवटवत्याम् वटवत्योः वटवतीषु

समास वटवति वटवती

अव्यय ॰वटवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria