Declension table of ?vaṃśaśarkarā

Deva

FeminineSingularDualPlural
Nominativevaṃśaśarkarā vaṃśaśarkare vaṃśaśarkarāḥ
Vocativevaṃśaśarkare vaṃśaśarkare vaṃśaśarkarāḥ
Accusativevaṃśaśarkarām vaṃśaśarkare vaṃśaśarkarāḥ
Instrumentalvaṃśaśarkarayā vaṃśaśarkarābhyām vaṃśaśarkarābhiḥ
Dativevaṃśaśarkarāyai vaṃśaśarkarābhyām vaṃśaśarkarābhyaḥ
Ablativevaṃśaśarkarāyāḥ vaṃśaśarkarābhyām vaṃśaśarkarābhyaḥ
Genitivevaṃśaśarkarāyāḥ vaṃśaśarkarayoḥ vaṃśaśarkarāṇām
Locativevaṃśaśarkarāyām vaṃśaśarkarayoḥ vaṃśaśarkarāsu

Adverb -vaṃśaśarkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria