सुबन्तावली ?वंशशर्करा

Roma

स्त्रीएकद्विबहु
प्रथमावंशशर्करा वंशशर्करे वंशशर्कराः
सम्बोधनम्वंशशर्करे वंशशर्करे वंशशर्कराः
द्वितीयावंशशर्कराम् वंशशर्करे वंशशर्कराः
तृतीयावंशशर्करया वंशशर्कराभ्याम् वंशशर्कराभिः
चतुर्थीवंशशर्करायै वंशशर्कराभ्याम् वंशशर्कराभ्यः
पञ्चमीवंशशर्करायाः वंशशर्कराभ्याम् वंशशर्कराभ्यः
षष्ठीवंशशर्करायाः वंशशर्करयोः वंशशर्कराणाम्
सप्तमीवंशशर्करायाम् वंशशर्करयोः वंशशर्करासु

अव्यय ॰वंशशर्करम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria