Declension table of ?vaṃśakarmakṛtā

Deva

FeminineSingularDualPlural
Nominativevaṃśakarmakṛtā vaṃśakarmakṛte vaṃśakarmakṛtāḥ
Vocativevaṃśakarmakṛte vaṃśakarmakṛte vaṃśakarmakṛtāḥ
Accusativevaṃśakarmakṛtām vaṃśakarmakṛte vaṃśakarmakṛtāḥ
Instrumentalvaṃśakarmakṛtayā vaṃśakarmakṛtābhyām vaṃśakarmakṛtābhiḥ
Dativevaṃśakarmakṛtāyai vaṃśakarmakṛtābhyām vaṃśakarmakṛtābhyaḥ
Ablativevaṃśakarmakṛtāyāḥ vaṃśakarmakṛtābhyām vaṃśakarmakṛtābhyaḥ
Genitivevaṃśakarmakṛtāyāḥ vaṃśakarmakṛtayoḥ vaṃśakarmakṛtānām
Locativevaṃśakarmakṛtāyām vaṃśakarmakṛtayoḥ vaṃśakarmakṛtāsu

Adverb -vaṃśakarmakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria