सुबन्तावली ?वंशकर्मकृता

Roma

स्त्रीएकद्विबहु
प्रथमावंशकर्मकृता वंशकर्मकृते वंशकर्मकृताः
सम्बोधनम्वंशकर्मकृते वंशकर्मकृते वंशकर्मकृताः
द्वितीयावंशकर्मकृताम् वंशकर्मकृते वंशकर्मकृताः
तृतीयावंशकर्मकृतया वंशकर्मकृताभ्याम् वंशकर्मकृताभिः
चतुर्थीवंशकर्मकृतायै वंशकर्मकृताभ्याम् वंशकर्मकृताभ्यः
पञ्चमीवंशकर्मकृतायाः वंशकर्मकृताभ्याम् वंशकर्मकृताभ्यः
षष्ठीवंशकर्मकृतायाः वंशकर्मकृतयोः वंशकर्मकृतानाम्
सप्तमीवंशकर्मकृतायाम् वंशकर्मकृतयोः वंशकर्मकृतासु

अव्यय ॰वंशकर्मकृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria