Declension table of ?vaṃśadharā

Deva

FeminineSingularDualPlural
Nominativevaṃśadharā vaṃśadhare vaṃśadharāḥ
Vocativevaṃśadhare vaṃśadhare vaṃśadharāḥ
Accusativevaṃśadharām vaṃśadhare vaṃśadharāḥ
Instrumentalvaṃśadharayā vaṃśadharābhyām vaṃśadharābhiḥ
Dativevaṃśadharāyai vaṃśadharābhyām vaṃśadharābhyaḥ
Ablativevaṃśadharāyāḥ vaṃśadharābhyām vaṃśadharābhyaḥ
Genitivevaṃśadharāyāḥ vaṃśadharayoḥ vaṃśadharāṇām
Locativevaṃśadharāyām vaṃśadharayoḥ vaṃśadharāsu

Adverb -vaṃśadharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria