सुबन्तावली ?वंशधरा

Roma

स्त्रीएकद्विबहु
प्रथमावंशधरा वंशधरे वंशधराः
सम्बोधनम्वंशधरे वंशधरे वंशधराः
द्वितीयावंशधराम् वंशधरे वंशधराः
तृतीयावंशधरया वंशधराभ्याम् वंशधराभिः
चतुर्थीवंशधरायै वंशधराभ्याम् वंशधराभ्यः
पञ्चमीवंशधरायाः वंशधराभ्याम् वंशधराभ्यः
षष्ठीवंशधरायाः वंशधरयोः वंशधराणाम्
सप्तमीवंशधरायाम् वंशधरयोः वंशधरासु

अव्यय ॰वंशधरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria