Declension table of ?vaṃśadhara

Deva

MasculineSingularDualPlural
Nominativevaṃśadharaḥ vaṃśadharau vaṃśadharāḥ
Vocativevaṃśadhara vaṃśadharau vaṃśadharāḥ
Accusativevaṃśadharam vaṃśadharau vaṃśadharān
Instrumentalvaṃśadhareṇa vaṃśadharābhyām vaṃśadharaiḥ vaṃśadharebhiḥ
Dativevaṃśadharāya vaṃśadharābhyām vaṃśadharebhyaḥ
Ablativevaṃśadharāt vaṃśadharābhyām vaṃśadharebhyaḥ
Genitivevaṃśadharasya vaṃśadharayoḥ vaṃśadharāṇām
Locativevaṃśadhare vaṃśadharayoḥ vaṃśadhareṣu

Compound vaṃśadhara -

Adverb -vaṃśadharam -vaṃśadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria