सुबन्तावली ?वंशधर

Roma

पुमान्एकद्विबहु
प्रथमावंशधरः वंशधरौ वंशधराः
सम्बोधनम्वंशधर वंशधरौ वंशधराः
द्वितीयावंशधरम् वंशधरौ वंशधरान्
तृतीयावंशधरेण वंशधराभ्याम् वंशधरैः वंशधरेभिः
चतुर्थीवंशधराय वंशधराभ्याम् वंशधरेभ्यः
पञ्चमीवंशधरात् वंशधराभ्याम् वंशधरेभ्यः
षष्ठीवंशधरस्य वंशधरयोः वंशधराणाम्
सप्तमीवंशधरे वंशधरयोः वंशधरेषु

समास वंशधर

अव्यय ॰वंशधरम् ॰वंशधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria