Declension table of ?vaṃśacarmakṛt

Deva

MasculineSingularDualPlural
Nominativevaṃśacarmakṛt vaṃśacarmakṛtau vaṃśacarmakṛtaḥ
Vocativevaṃśacarmakṛt vaṃśacarmakṛtau vaṃśacarmakṛtaḥ
Accusativevaṃśacarmakṛtam vaṃśacarmakṛtau vaṃśacarmakṛtaḥ
Instrumentalvaṃśacarmakṛtā vaṃśacarmakṛdbhyām vaṃśacarmakṛdbhiḥ
Dativevaṃśacarmakṛte vaṃśacarmakṛdbhyām vaṃśacarmakṛdbhyaḥ
Ablativevaṃśacarmakṛtaḥ vaṃśacarmakṛdbhyām vaṃśacarmakṛdbhyaḥ
Genitivevaṃśacarmakṛtaḥ vaṃśacarmakṛtoḥ vaṃśacarmakṛtām
Locativevaṃśacarmakṛti vaṃśacarmakṛtoḥ vaṃśacarmakṛtsu

Compound vaṃśacarmakṛt -

Adverb -vaṃśacarmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria