सुबन्तावली ?वंशचर्मकृत्

Roma

पुमान्एकद्विबहु
प्रथमावंशचर्मकृत् वंशचर्मकृतौ वंशचर्मकृतः
सम्बोधनम्वंशचर्मकृत् वंशचर्मकृतौ वंशचर्मकृतः
द्वितीयावंशचर्मकृतम् वंशचर्मकृतौ वंशचर्मकृतः
तृतीयावंशचर्मकृता वंशचर्मकृद्भ्याम् वंशचर्मकृद्भिः
चतुर्थीवंशचर्मकृते वंशचर्मकृद्भ्याम् वंशचर्मकृद्भ्यः
पञ्चमीवंशचर्मकृतः वंशचर्मकृद्भ्याम् वंशचर्मकृद्भ्यः
षष्ठीवंशचर्मकृतः वंशचर्मकृतोः वंशचर्मकृताम्
सप्तमीवंशचर्मकृति वंशचर्मकृतोः वंशचर्मकृत्सु

समास वंशचर्मकृत्

अव्यय ॰वंशचर्मकृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria