Declension table of ?vaṃśabhavā

Deva

FeminineSingularDualPlural
Nominativevaṃśabhavā vaṃśabhave vaṃśabhavāḥ
Vocativevaṃśabhave vaṃśabhave vaṃśabhavāḥ
Accusativevaṃśabhavām vaṃśabhave vaṃśabhavāḥ
Instrumentalvaṃśabhavayā vaṃśabhavābhyām vaṃśabhavābhiḥ
Dativevaṃśabhavāyai vaṃśabhavābhyām vaṃśabhavābhyaḥ
Ablativevaṃśabhavāyāḥ vaṃśabhavābhyām vaṃśabhavābhyaḥ
Genitivevaṃśabhavāyāḥ vaṃśabhavayoḥ vaṃśabhavānām
Locativevaṃśabhavāyām vaṃśabhavayoḥ vaṃśabhavāsu

Adverb -vaṃśabhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria