सुबन्तावली ?वंशभवा

Roma

स्त्रीएकद्विबहु
प्रथमावंशभवा वंशभवे वंशभवाः
सम्बोधनम्वंशभवे वंशभवे वंशभवाः
द्वितीयावंशभवाम् वंशभवे वंशभवाः
तृतीयावंशभवया वंशभवाभ्याम् वंशभवाभिः
चतुर्थीवंशभवायै वंशभवाभ्याम् वंशभवाभ्यः
पञ्चमीवंशभवायाः वंशभवाभ्याम् वंशभवाभ्यः
षष्ठीवंशभवायाः वंशभवयोः वंशभवानाम्
सप्तमीवंशभवायाम् वंशभवयोः वंशभवासु

अव्यय ॰वंशभवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria