Declension table of ?vaṃśabhava

Deva

MasculineSingularDualPlural
Nominativevaṃśabhavaḥ vaṃśabhavau vaṃśabhavāḥ
Vocativevaṃśabhava vaṃśabhavau vaṃśabhavāḥ
Accusativevaṃśabhavam vaṃśabhavau vaṃśabhavān
Instrumentalvaṃśabhavena vaṃśabhavābhyām vaṃśabhavaiḥ vaṃśabhavebhiḥ
Dativevaṃśabhavāya vaṃśabhavābhyām vaṃśabhavebhyaḥ
Ablativevaṃśabhavāt vaṃśabhavābhyām vaṃśabhavebhyaḥ
Genitivevaṃśabhavasya vaṃśabhavayoḥ vaṃśabhavānām
Locativevaṃśabhave vaṃśabhavayoḥ vaṃśabhaveṣu

Compound vaṃśabhava -

Adverb -vaṃśabhavam -vaṃśabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria