सुबन्तावली ?वंशभव

Roma

पुमान्एकद्विबहु
प्रथमावंशभवः वंशभवौ वंशभवाः
सम्बोधनम्वंशभव वंशभवौ वंशभवाः
द्वितीयावंशभवम् वंशभवौ वंशभवान्
तृतीयावंशभवेन वंशभवाभ्याम् वंशभवैः वंशभवेभिः
चतुर्थीवंशभवाय वंशभवाभ्याम् वंशभवेभ्यः
पञ्चमीवंशभवात् वंशभवाभ्याम् वंशभवेभ्यः
षष्ठीवंशभवस्य वंशभवयोः वंशभवानाम्
सप्तमीवंशभवे वंशभवयोः वंशभवेषु

समास वंशभव

अव्यय ॰वंशभवम् ॰वंशभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria