Declension table of ?vaḍabhi

Deva

FeminineSingularDualPlural
Nominativevaḍabhiḥ vaḍabhī vaḍabhayaḥ
Vocativevaḍabhe vaḍabhī vaḍabhayaḥ
Accusativevaḍabhim vaḍabhī vaḍabhīḥ
Instrumentalvaḍabhyā vaḍabhibhyām vaḍabhibhiḥ
Dativevaḍabhyai vaḍabhaye vaḍabhibhyām vaḍabhibhyaḥ
Ablativevaḍabhyāḥ vaḍabheḥ vaḍabhibhyām vaḍabhibhyaḥ
Genitivevaḍabhyāḥ vaḍabheḥ vaḍabhyoḥ vaḍabhīnām
Locativevaḍabhyām vaḍabhau vaḍabhyoḥ vaḍabhiṣu

Compound vaḍabhi -

Adverb -vaḍabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria