सुबन्तावली ?वडभि

Roma

स्त्रीएकद्विबहु
प्रथमावडभिः वडभी वडभयः
सम्बोधनम्वडभे वडभी वडभयः
द्वितीयावडभिम् वडभी वडभीः
तृतीयावडभ्या वडभिभ्याम् वडभिभिः
चतुर्थीवडभ्यै वडभये वडभिभ्याम् वडभिभ्यः
पञ्चमीवडभ्याः वडभेः वडभिभ्याम् वडभिभ्यः
षष्ठीवडभ्याः वडभेः वडभ्योः वडभीनाम्
सप्तमीवडभ्याम् वडभौ वडभ्योः वडभिषु

समास वडभि

अव्यय ॰वडभि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria