Declension table of ?vaḍabāratha

Deva

MasculineSingularDualPlural
Nominativevaḍabārathaḥ vaḍabārathau vaḍabārathāḥ
Vocativevaḍabāratha vaḍabārathau vaḍabārathāḥ
Accusativevaḍabāratham vaḍabārathau vaḍabārathān
Instrumentalvaḍabārathena vaḍabārathābhyām vaḍabārathaiḥ vaḍabārathebhiḥ
Dativevaḍabārathāya vaḍabārathābhyām vaḍabārathebhyaḥ
Ablativevaḍabārathāt vaḍabārathābhyām vaḍabārathebhyaḥ
Genitivevaḍabārathasya vaḍabārathayoḥ vaḍabārathānām
Locativevaḍabārathe vaḍabārathayoḥ vaḍabāratheṣu

Compound vaḍabāratha -

Adverb -vaḍabāratham -vaḍabārathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria