सुबन्तावली ?वडबारथ

Roma

पुमान्एकद्विबहु
प्रथमावडबारथः वडबारथौ वडबारथाः
सम्बोधनम्वडबारथ वडबारथौ वडबारथाः
द्वितीयावडबारथम् वडबारथौ वडबारथान्
तृतीयावडबारथेन वडबारथाभ्याम् वडबारथैः वडबारथेभिः
चतुर्थीवडबारथाय वडबारथाभ्याम् वडबारथेभ्यः
पञ्चमीवडबारथात् वडबारथाभ्याम् वडबारथेभ्यः
षष्ठीवडबारथस्य वडबारथयोः वडबारथानाम्
सप्तमीवडबारथे वडबारथयोः वडबारथेषु

समास वडबारथ

अव्यय ॰वडबारथम् ॰वडबारथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria