Declension table of ?vaḍabānala

Deva

MasculineSingularDualPlural
Nominativevaḍabānalaḥ vaḍabānalau vaḍabānalāḥ
Vocativevaḍabānala vaḍabānalau vaḍabānalāḥ
Accusativevaḍabānalam vaḍabānalau vaḍabānalān
Instrumentalvaḍabānalena vaḍabānalābhyām vaḍabānalaiḥ vaḍabānalebhiḥ
Dativevaḍabānalāya vaḍabānalābhyām vaḍabānalebhyaḥ
Ablativevaḍabānalāt vaḍabānalābhyām vaḍabānalebhyaḥ
Genitivevaḍabānalasya vaḍabānalayoḥ vaḍabānalānām
Locativevaḍabānale vaḍabānalayoḥ vaḍabānaleṣu

Compound vaḍabānala -

Adverb -vaḍabānalam -vaḍabānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria