सुबन्तावली ?वडबानल

Roma

पुमान्एकद्विबहु
प्रथमावडबानलः वडबानलौ वडबानलाः
सम्बोधनम्वडबानल वडबानलौ वडबानलाः
द्वितीयावडबानलम् वडबानलौ वडबानलान्
तृतीयावडबानलेन वडबानलाभ्याम् वडबानलैः वडबानलेभिः
चतुर्थीवडबानलाय वडबानलाभ्याम् वडबानलेभ्यः
पञ्चमीवडबानलात् वडबानलाभ्याम् वडबानलेभ्यः
षष्ठीवडबानलस्य वडबानलयोः वडबानलानाम्
सप्तमीवडबानले वडबानलयोः वडबानलेषु

समास वडबानल

अव्यय ॰वडबानलम् ॰वडबानलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria