Declension table of vṛścadvana

Deva

MasculineSingularDualPlural
Nominativevṛścadvanaḥ vṛścadvanau vṛścadvanāḥ
Vocativevṛścadvana vṛścadvanau vṛścadvanāḥ
Accusativevṛścadvanam vṛścadvanau vṛścadvanān
Instrumentalvṛścadvanena vṛścadvanābhyām vṛścadvanaiḥ vṛścadvanebhiḥ
Dativevṛścadvanāya vṛścadvanābhyām vṛścadvanebhyaḥ
Ablativevṛścadvanāt vṛścadvanābhyām vṛścadvanebhyaḥ
Genitivevṛścadvanasya vṛścadvanayoḥ vṛścadvanānām
Locativevṛścadvane vṛścadvanayoḥ vṛścadvaneṣu

Compound vṛścadvana -

Adverb -vṛścadvanam -vṛścadvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria