Declension table of ?vṛttikṣīṇa

Deva

MasculineSingularDualPlural
Nominativevṛttikṣīṇaḥ vṛttikṣīṇau vṛttikṣīṇāḥ
Vocativevṛttikṣīṇa vṛttikṣīṇau vṛttikṣīṇāḥ
Accusativevṛttikṣīṇam vṛttikṣīṇau vṛttikṣīṇān
Instrumentalvṛttikṣīṇena vṛttikṣīṇābhyām vṛttikṣīṇaiḥ vṛttikṣīṇebhiḥ
Dativevṛttikṣīṇāya vṛttikṣīṇābhyām vṛttikṣīṇebhyaḥ
Ablativevṛttikṣīṇāt vṛttikṣīṇābhyām vṛttikṣīṇebhyaḥ
Genitivevṛttikṣīṇasya vṛttikṣīṇayoḥ vṛttikṣīṇānām
Locativevṛttikṣīṇe vṛttikṣīṇayoḥ vṛttikṣīṇeṣu

Compound vṛttikṣīṇa -

Adverb -vṛttikṣīṇam -vṛttikṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria