सुबन्तावली ?वृत्तिक्षीण

Roma

पुमान्एकद्विबहु
प्रथमावृत्तिक्षीणः वृत्तिक्षीणौ वृत्तिक्षीणाः
सम्बोधनम्वृत्तिक्षीण वृत्तिक्षीणौ वृत्तिक्षीणाः
द्वितीयावृत्तिक्षीणम् वृत्तिक्षीणौ वृत्तिक्षीणान्
तृतीयावृत्तिक्षीणेन वृत्तिक्षीणाभ्याम् वृत्तिक्षीणैः वृत्तिक्षीणेभिः
चतुर्थीवृत्तिक्षीणाय वृत्तिक्षीणाभ्याम् वृत्तिक्षीणेभ्यः
पञ्चमीवृत्तिक्षीणात् वृत्तिक्षीणाभ्याम् वृत्तिक्षीणेभ्यः
षष्ठीवृत्तिक्षीणस्य वृत्तिक्षीणयोः वृत्तिक्षीणानाम्
सप्तमीवृत्तिक्षीणे वृत्तिक्षीणयोः वृत्तिक्षीणेषु

समास वृत्तिक्षीण

अव्यय ॰वृत्तिक्षीणम् ॰वृत्तिक्षीणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria