Declension table of ?vṛttihrāsa

Deva

MasculineSingularDualPlural
Nominativevṛttihrāsaḥ vṛttihrāsau vṛttihrāsāḥ
Vocativevṛttihrāsa vṛttihrāsau vṛttihrāsāḥ
Accusativevṛttihrāsam vṛttihrāsau vṛttihrāsān
Instrumentalvṛttihrāsena vṛttihrāsābhyām vṛttihrāsaiḥ vṛttihrāsebhiḥ
Dativevṛttihrāsāya vṛttihrāsābhyām vṛttihrāsebhyaḥ
Ablativevṛttihrāsāt vṛttihrāsābhyām vṛttihrāsebhyaḥ
Genitivevṛttihrāsasya vṛttihrāsayoḥ vṛttihrāsānām
Locativevṛttihrāse vṛttihrāsayoḥ vṛttihrāseṣu

Compound vṛttihrāsa -

Adverb -vṛttihrāsam -vṛttihrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria