सुबन्तावली ?वृत्तिह्रास

Roma

पुमान्एकद्विबहु
प्रथमावृत्तिह्रासः वृत्तिह्रासौ वृत्तिह्रासाः
सम्बोधनम्वृत्तिह्रास वृत्तिह्रासौ वृत्तिह्रासाः
द्वितीयावृत्तिह्रासम् वृत्तिह्रासौ वृत्तिह्रासान्
तृतीयावृत्तिह्रासेन वृत्तिह्रासाभ्याम् वृत्तिह्रासैः वृत्तिह्रासेभिः
चतुर्थीवृत्तिह्रासाय वृत्तिह्रासाभ्याम् वृत्तिह्रासेभ्यः
पञ्चमीवृत्तिह्रासात् वृत्तिह्रासाभ्याम् वृत्तिह्रासेभ्यः
षष्ठीवृत्तिह्रासस्य वृत्तिह्रासयोः वृत्तिह्रासानाम्
सप्तमीवृत्तिह्रासे वृत्तिह्रासयोः वृत्तिह्रासेषु

समास वृत्तिह्रास

अव्यय ॰वृत्तिह्रासम् ॰वृत्तिह्रासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria