Declension table of ?vṛttapratyabhijñā

Deva

FeminineSingularDualPlural
Nominativevṛttapratyabhijñā vṛttapratyabhijñe vṛttapratyabhijñāḥ
Vocativevṛttapratyabhijñe vṛttapratyabhijñe vṛttapratyabhijñāḥ
Accusativevṛttapratyabhijñām vṛttapratyabhijñe vṛttapratyabhijñāḥ
Instrumentalvṛttapratyabhijñayā vṛttapratyabhijñābhyām vṛttapratyabhijñābhiḥ
Dativevṛttapratyabhijñāyai vṛttapratyabhijñābhyām vṛttapratyabhijñābhyaḥ
Ablativevṛttapratyabhijñāyāḥ vṛttapratyabhijñābhyām vṛttapratyabhijñābhyaḥ
Genitivevṛttapratyabhijñāyāḥ vṛttapratyabhijñayoḥ vṛttapratyabhijñānām
Locativevṛttapratyabhijñāyām vṛttapratyabhijñayoḥ vṛttapratyabhijñāsu

Adverb -vṛttapratyabhijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria