सुबन्तावली ?वृत्तप्रत्यभिज्ञा

Roma

स्त्रीएकद्विबहु
प्रथमावृत्तप्रत्यभिज्ञा वृत्तप्रत्यभिज्ञे वृत्तप्रत्यभिज्ञाः
सम्बोधनम्वृत्तप्रत्यभिज्ञे वृत्तप्रत्यभिज्ञे वृत्तप्रत्यभिज्ञाः
द्वितीयावृत्तप्रत्यभिज्ञाम् वृत्तप्रत्यभिज्ञे वृत्तप्रत्यभिज्ञाः
तृतीयावृत्तप्रत्यभिज्ञया वृत्तप्रत्यभिज्ञाभ्याम् वृत्तप्रत्यभिज्ञाभिः
चतुर्थीवृत्तप्रत्यभिज्ञायै वृत्तप्रत्यभिज्ञाभ्याम् वृत्तप्रत्यभिज्ञाभ्यः
पञ्चमीवृत्तप्रत्यभिज्ञायाः वृत्तप्रत्यभिज्ञाभ्याम् वृत्तप्रत्यभिज्ञाभ्यः
षष्ठीवृत्तप्रत्यभिज्ञायाः वृत्तप्रत्यभिज्ञयोः वृत्तप्रत्यभिज्ञानाम्
सप्तमीवृत्तप्रत्यभिज्ञायाम् वृत्तप्रत्यभिज्ञयोः वृत्तप्रत्यभिज्ञासु

अव्यय ॰वृत्तप्रत्यभिज्ञम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria