Declension table of ?vṛttapratyabhijña

Deva

MasculineSingularDualPlural
Nominativevṛttapratyabhijñaḥ vṛttapratyabhijñau vṛttapratyabhijñāḥ
Vocativevṛttapratyabhijña vṛttapratyabhijñau vṛttapratyabhijñāḥ
Accusativevṛttapratyabhijñam vṛttapratyabhijñau vṛttapratyabhijñān
Instrumentalvṛttapratyabhijñena vṛttapratyabhijñābhyām vṛttapratyabhijñaiḥ vṛttapratyabhijñebhiḥ
Dativevṛttapratyabhijñāya vṛttapratyabhijñābhyām vṛttapratyabhijñebhyaḥ
Ablativevṛttapratyabhijñāt vṛttapratyabhijñābhyām vṛttapratyabhijñebhyaḥ
Genitivevṛttapratyabhijñasya vṛttapratyabhijñayoḥ vṛttapratyabhijñānām
Locativevṛttapratyabhijñe vṛttapratyabhijñayoḥ vṛttapratyabhijñeṣu

Compound vṛttapratyabhijña -

Adverb -vṛttapratyabhijñam -vṛttapratyabhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria