सुबन्तावली ?वृत्तप्रत्यभिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमावृत्तप्रत्यभिज्ञः वृत्तप्रत्यभिज्ञौ वृत्तप्रत्यभिज्ञाः
सम्बोधनम्वृत्तप्रत्यभिज्ञ वृत्तप्रत्यभिज्ञौ वृत्तप्रत्यभिज्ञाः
द्वितीयावृत्तप्रत्यभिज्ञम् वृत्तप्रत्यभिज्ञौ वृत्तप्रत्यभिज्ञान्
तृतीयावृत्तप्रत्यभिज्ञेन वृत्तप्रत्यभिज्ञाभ्याम् वृत्तप्रत्यभिज्ञैः वृत्तप्रत्यभिज्ञेभिः
चतुर्थीवृत्तप्रत्यभिज्ञाय वृत्तप्रत्यभिज्ञाभ्याम् वृत्तप्रत्यभिज्ञेभ्यः
पञ्चमीवृत्तप्रत्यभिज्ञात् वृत्तप्रत्यभिज्ञाभ्याम् वृत्तप्रत्यभिज्ञेभ्यः
षष्ठीवृत्तप्रत्यभिज्ञस्य वृत्तप्रत्यभिज्ञयोः वृत्तप्रत्यभिज्ञानाम्
सप्तमीवृत्तप्रत्यभिज्ञे वृत्तप्रत्यभिज्ञयोः वृत्तप्रत्यभिज्ञेषु

समास वृत्तप्रत्यभिज्ञ

अव्यय ॰वृत्तप्रत्यभिज्ञम् ॰वृत्तप्रत्यभिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria