Declension table of ?vṛttānuvartin

Deva

MasculineSingularDualPlural
Nominativevṛttānuvartī vṛttānuvartinau vṛttānuvartinaḥ
Vocativevṛttānuvartin vṛttānuvartinau vṛttānuvartinaḥ
Accusativevṛttānuvartinam vṛttānuvartinau vṛttānuvartinaḥ
Instrumentalvṛttānuvartinā vṛttānuvartibhyām vṛttānuvartibhiḥ
Dativevṛttānuvartine vṛttānuvartibhyām vṛttānuvartibhyaḥ
Ablativevṛttānuvartinaḥ vṛttānuvartibhyām vṛttānuvartibhyaḥ
Genitivevṛttānuvartinaḥ vṛttānuvartinoḥ vṛttānuvartinām
Locativevṛttānuvartini vṛttānuvartinoḥ vṛttānuvartiṣu

Compound vṛttānuvarti -

Adverb -vṛttānuvarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria