सुबन्तावली ?वृत्तानुवर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमावृत्तानुवर्ती वृत्तानुवर्तिनौ वृत्तानुवर्तिनः
सम्बोधनम्वृत्तानुवर्तिन् वृत्तानुवर्तिनौ वृत्तानुवर्तिनः
द्वितीयावृत्तानुवर्तिनम् वृत्तानुवर्तिनौ वृत्तानुवर्तिनः
तृतीयावृत्तानुवर्तिना वृत्तानुवर्तिभ्याम् वृत्तानुवर्तिभिः
चतुर्थीवृत्तानुवर्तिने वृत्तानुवर्तिभ्याम् वृत्तानुवर्तिभ्यः
पञ्चमीवृत्तानुवर्तिनः वृत्तानुवर्तिभ्याम् वृत्तानुवर्तिभ्यः
षष्ठीवृत्तानुवर्तिनः वृत्तानुवर्तिनोः वृत्तानुवर्तिनाम्
सप्तमीवृत्तानुवर्तिनि वृत्तानुवर्तिनोः वृत्तानुवर्तिषु

समास वृत्तानुवर्ति

अव्यय ॰वृत्तानुवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria