Declension table of ?vṛttānupūrva

Deva

MasculineSingularDualPlural
Nominativevṛttānupūrvaḥ vṛttānupūrvau vṛttānupūrvāḥ
Vocativevṛttānupūrva vṛttānupūrvau vṛttānupūrvāḥ
Accusativevṛttānupūrvam vṛttānupūrvau vṛttānupūrvān
Instrumentalvṛttānupūrveṇa vṛttānupūrvābhyām vṛttānupūrvaiḥ vṛttānupūrvebhiḥ
Dativevṛttānupūrvāya vṛttānupūrvābhyām vṛttānupūrvebhyaḥ
Ablativevṛttānupūrvāt vṛttānupūrvābhyām vṛttānupūrvebhyaḥ
Genitivevṛttānupūrvasya vṛttānupūrvayoḥ vṛttānupūrvāṇām
Locativevṛttānupūrve vṛttānupūrvayoḥ vṛttānupūrveṣu

Compound vṛttānupūrva -

Adverb -vṛttānupūrvam -vṛttānupūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria