सुबन्तावली ?वृत्तानुपूर्व

Roma

पुमान्एकद्विबहु
प्रथमावृत्तानुपूर्वः वृत्तानुपूर्वौ वृत्तानुपूर्वाः
सम्बोधनम्वृत्तानुपूर्व वृत्तानुपूर्वौ वृत्तानुपूर्वाः
द्वितीयावृत्तानुपूर्वम् वृत्तानुपूर्वौ वृत्तानुपूर्वान्
तृतीयावृत्तानुपूर्वेण वृत्तानुपूर्वाभ्याम् वृत्तानुपूर्वैः वृत्तानुपूर्वेभिः
चतुर्थीवृत्तानुपूर्वाय वृत्तानुपूर्वाभ्याम् वृत्तानुपूर्वेभ्यः
पञ्चमीवृत्तानुपूर्वात् वृत्तानुपूर्वाभ्याम् वृत्तानुपूर्वेभ्यः
षष्ठीवृत्तानुपूर्वस्य वृत्तानुपूर्वयोः वृत्तानुपूर्वाणाम्
सप्तमीवृत्तानुपूर्वे वृत्तानुपूर्वयोः वृत्तानुपूर्वेषु

समास वृत्तानुपूर्व

अव्यय ॰वृत्तानुपूर्वम् ॰वृत्तानुपूर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria