Declension table of ?vṛttādhyayanarddhi

Deva

FeminineSingularDualPlural
Nominativevṛttādhyayanarddhiḥ vṛttādhyayanarddhī vṛttādhyayanarddhayaḥ
Vocativevṛttādhyayanarddhe vṛttādhyayanarddhī vṛttādhyayanarddhayaḥ
Accusativevṛttādhyayanarddhim vṛttādhyayanarddhī vṛttādhyayanarddhīḥ
Instrumentalvṛttādhyayanarddhyā vṛttādhyayanarddhibhyām vṛttādhyayanarddhibhiḥ
Dativevṛttādhyayanarddhyai vṛttādhyayanarddhaye vṛttādhyayanarddhibhyām vṛttādhyayanarddhibhyaḥ
Ablativevṛttādhyayanarddhyāḥ vṛttādhyayanarddheḥ vṛttādhyayanarddhibhyām vṛttādhyayanarddhibhyaḥ
Genitivevṛttādhyayanarddhyāḥ vṛttādhyayanarddheḥ vṛttādhyayanarddhyoḥ vṛttādhyayanarddhīnām
Locativevṛttādhyayanarddhyām vṛttādhyayanarddhau vṛttādhyayanarddhyoḥ vṛttādhyayanarddhiṣu

Compound vṛttādhyayanarddhi -

Adverb -vṛttādhyayanarddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria