सुबन्तावली ?वृत्ताध्ययनर्द्धि

Roma

स्त्रीएकद्विबहु
प्रथमावृत्ताध्ययनर्द्धिः वृत्ताध्ययनर्द्धी वृत्ताध्ययनर्द्धयः
सम्बोधनम्वृत्ताध्ययनर्द्धे वृत्ताध्ययनर्द्धी वृत्ताध्ययनर्द्धयः
द्वितीयावृत्ताध्ययनर्द्धिम् वृत्ताध्ययनर्द्धी वृत्ताध्ययनर्द्धीः
तृतीयावृत्ताध्ययनर्द्ध्या वृत्ताध्ययनर्द्धिभ्याम् वृत्ताध्ययनर्द्धिभिः
चतुर्थीवृत्ताध्ययनर्द्ध्यै वृत्ताध्ययनर्द्धये वृत्ताध्ययनर्द्धिभ्याम् वृत्ताध्ययनर्द्धिभ्यः
पञ्चमीवृत्ताध्ययनर्द्ध्याः वृत्ताध्ययनर्द्धेः वृत्ताध्ययनर्द्धिभ्याम् वृत्ताध्ययनर्द्धिभ्यः
षष्ठीवृत्ताध्ययनर्द्ध्याः वृत्ताध्ययनर्द्धेः वृत्ताध्ययनर्द्ध्योः वृत्ताध्ययनर्द्धीनाम्
सप्तमीवृत्ताध्ययनर्द्ध्याम् वृत्ताध्ययनर्द्धौ वृत्ताध्ययनर्द्ध्योः वृत्ताध्ययनर्द्धिषु

समास वृत्ताध्ययनर्द्धि

अव्यय ॰वृत्ताध्ययनर्द्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria