Declension table of ?vṛtrahantama

Deva

MasculineSingularDualPlural
Nominativevṛtrahantamaḥ vṛtrahantamau vṛtrahantamāḥ
Vocativevṛtrahantama vṛtrahantamau vṛtrahantamāḥ
Accusativevṛtrahantamam vṛtrahantamau vṛtrahantamān
Instrumentalvṛtrahantamena vṛtrahantamābhyām vṛtrahantamaiḥ vṛtrahantamebhiḥ
Dativevṛtrahantamāya vṛtrahantamābhyām vṛtrahantamebhyaḥ
Ablativevṛtrahantamāt vṛtrahantamābhyām vṛtrahantamebhyaḥ
Genitivevṛtrahantamasya vṛtrahantamayoḥ vṛtrahantamānām
Locativevṛtrahantame vṛtrahantamayoḥ vṛtrahantameṣu

Compound vṛtrahantama -

Adverb -vṛtrahantamam -vṛtrahantamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria