सुबन्तावली ?वृत्रहन्तम

Roma

पुमान्एकद्विबहु
प्रथमावृत्रहन्तमः वृत्रहन्तमौ वृत्रहन्तमाः
सम्बोधनम्वृत्रहन्तम वृत्रहन्तमौ वृत्रहन्तमाः
द्वितीयावृत्रहन्तमम् वृत्रहन्तमौ वृत्रहन्तमान्
तृतीयावृत्रहन्तमेन वृत्रहन्तमाभ्याम् वृत्रहन्तमैः वृत्रहन्तमेभिः
चतुर्थीवृत्रहन्तमाय वृत्रहन्तमाभ्याम् वृत्रहन्तमेभ्यः
पञ्चमीवृत्रहन्तमात् वृत्रहन्तमाभ्याम् वृत्रहन्तमेभ्यः
षष्ठीवृत्रहन्तमस्य वृत्रहन्तमयोः वृत्रहन्तमानाम्
सप्तमीवृत्रहन्तमे वृत्रहन्तमयोः वृत्रहन्तमेषु

समास वृत्रहन्तम

अव्यय ॰वृत्रहन्तमम् ॰वृत्रहन्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria