Declension table of ?vṛtradruh

Deva

MasculineSingularDualPlural
Nominativevṛtradhruṭ vṛtradhruk vṛtradruhau vṛtradruhaḥ
Vocativevṛtradhruṭ vṛtradhruk vṛtradruhau vṛtradruhaḥ
Accusativevṛtradruham vṛtradruhau vṛtradruhaḥ
Instrumentalvṛtradruhā vṛtradhruḍbhyām vṛtradhrugbhyām vṛtradhruḍbhiḥ vṛtradhrugbhiḥ
Dativevṛtradruhe vṛtradhruḍbhyām vṛtradhrugbhyām vṛtradhruḍbhyaḥ vṛtradhrugbhyaḥ
Ablativevṛtradruhaḥ vṛtradhruḍbhyām vṛtradhrugbhyām vṛtradhruḍbhyaḥ vṛtradhrugbhyaḥ
Genitivevṛtradruhaḥ vṛtradruhoḥ vṛtradruhām
Locativevṛtradruhi vṛtradruhoḥ vṛtradhruṭsu vṛtradhrukṣu

Compound vṛtradhruk - vṛtradhruṭ -

Adverb -vṛtradhruk -vṛtradhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria