सुबन्तावली ?वृत्रद्रुह्

Roma

पुमान्एकद्विबहु
प्रथमावृत्रध्रुट् वृत्रध्रुक् वृत्रद्रुहौ वृत्रद्रुहः
सम्बोधनम्वृत्रध्रुट् वृत्रध्रुक् वृत्रद्रुहौ वृत्रद्रुहः
द्वितीयावृत्रद्रुहम् वृत्रद्रुहौ वृत्रद्रुहः
तृतीयावृत्रद्रुहा वृत्रध्रुड्भ्याम् वृत्रध्रुग्भ्याम् वृत्रध्रुड्भिः वृत्रध्रुग्भिः
चतुर्थीवृत्रद्रुहे वृत्रध्रुड्भ्याम् वृत्रध्रुग्भ्याम् वृत्रध्रुड्भ्यः वृत्रध्रुग्भ्यः
पञ्चमीवृत्रद्रुहः वृत्रध्रुड्भ्याम् वृत्रध्रुग्भ्याम् वृत्रध्रुड्भ्यः वृत्रध्रुग्भ्यः
षष्ठीवृत्रद्रुहः वृत्रद्रुहोः वृत्रद्रुहाम्
सप्तमीवृत्रद्रुहि वृत्रद्रुहोः वृत्रध्रुट्सु वृत्रध्रुक्षु

समास वृत्रध्रुक् वृत्रध्रुट्

अव्यय ॰वृत्रध्रुक् ॰वृत्रध्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria