Declension table of ?vṛthāpratijña

Deva

MasculineSingularDualPlural
Nominativevṛthāpratijñaḥ vṛthāpratijñau vṛthāpratijñāḥ
Vocativevṛthāpratijña vṛthāpratijñau vṛthāpratijñāḥ
Accusativevṛthāpratijñam vṛthāpratijñau vṛthāpratijñān
Instrumentalvṛthāpratijñena vṛthāpratijñābhyām vṛthāpratijñaiḥ vṛthāpratijñebhiḥ
Dativevṛthāpratijñāya vṛthāpratijñābhyām vṛthāpratijñebhyaḥ
Ablativevṛthāpratijñāt vṛthāpratijñābhyām vṛthāpratijñebhyaḥ
Genitivevṛthāpratijñasya vṛthāpratijñayoḥ vṛthāpratijñānām
Locativevṛthāpratijñe vṛthāpratijñayoḥ vṛthāpratijñeṣu

Compound vṛthāpratijña -

Adverb -vṛthāpratijñam -vṛthāpratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria