सुबन्तावली ?वृथाप्रतिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमावृथाप्रतिज्ञः वृथाप्रतिज्ञौ वृथाप्रतिज्ञाः
सम्बोधनम्वृथाप्रतिज्ञ वृथाप्रतिज्ञौ वृथाप्रतिज्ञाः
द्वितीयावृथाप्रतिज्ञम् वृथाप्रतिज्ञौ वृथाप्रतिज्ञान्
तृतीयावृथाप्रतिज्ञेन वृथाप्रतिज्ञाभ्याम् वृथाप्रतिज्ञैः वृथाप्रतिज्ञेभिः
चतुर्थीवृथाप्रतिज्ञाय वृथाप्रतिज्ञाभ्याम् वृथाप्रतिज्ञेभ्यः
पञ्चमीवृथाप्रतिज्ञात् वृथाप्रतिज्ञाभ्याम् वृथाप्रतिज्ञेभ्यः
षष्ठीवृथाप्रतिज्ञस्य वृथाप्रतिज्ञयोः वृथाप्रतिज्ञानाम्
सप्तमीवृथाप्रतिज्ञे वृथाप्रतिज्ञयोः वृथाप्रतिज्ञेषु

समास वृथाप्रतिज्ञ

अव्यय ॰वृथाप्रतिज्ञम् ॰वृथाप्रतिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria