Declension table of ?vṛndāvanavipina

Deva

NeuterSingularDualPlural
Nominativevṛndāvanavipinam vṛndāvanavipine vṛndāvanavipināni
Vocativevṛndāvanavipina vṛndāvanavipine vṛndāvanavipināni
Accusativevṛndāvanavipinam vṛndāvanavipine vṛndāvanavipināni
Instrumentalvṛndāvanavipinena vṛndāvanavipinābhyām vṛndāvanavipinaiḥ
Dativevṛndāvanavipināya vṛndāvanavipinābhyām vṛndāvanavipinebhyaḥ
Ablativevṛndāvanavipināt vṛndāvanavipinābhyām vṛndāvanavipinebhyaḥ
Genitivevṛndāvanavipinasya vṛndāvanavipinayoḥ vṛndāvanavipinānām
Locativevṛndāvanavipine vṛndāvanavipinayoḥ vṛndāvanavipineṣu

Compound vṛndāvanavipina -

Adverb -vṛndāvanavipinam -vṛndāvanavipināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria