सुबन्तावली ?वृन्दावनविपिन

Roma

नपुंसकम्एकद्विबहु
प्रथमावृन्दावनविपिनम् वृन्दावनविपिने वृन्दावनविपिनानि
सम्बोधनम्वृन्दावनविपिन वृन्दावनविपिने वृन्दावनविपिनानि
द्वितीयावृन्दावनविपिनम् वृन्दावनविपिने वृन्दावनविपिनानि
तृतीयावृन्दावनविपिनेन वृन्दावनविपिनाभ्याम् वृन्दावनविपिनैः
चतुर्थीवृन्दावनविपिनाय वृन्दावनविपिनाभ्याम् वृन्दावनविपिनेभ्यः
पञ्चमीवृन्दावनविपिनात् वृन्दावनविपिनाभ्याम् वृन्दावनविपिनेभ्यः
षष्ठीवृन्दावनविपिनस्य वृन्दावनविपिनयोः वृन्दावनविपिनानाम्
सप्तमीवृन्दावनविपिने वृन्दावनविपिनयोः वृन्दावनविपिनेषु

समास वृन्दावनविपिन

अव्यय ॰वृन्दावनविपिनम् ॰वृन्दावनविपिनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria