Declension table of ?vṛndāvananagara

Deva

NeuterSingularDualPlural
Nominativevṛndāvananagaram vṛndāvananagare vṛndāvananagarāṇi
Vocativevṛndāvananagara vṛndāvananagare vṛndāvananagarāṇi
Accusativevṛndāvananagaram vṛndāvananagare vṛndāvananagarāṇi
Instrumentalvṛndāvananagareṇa vṛndāvananagarābhyām vṛndāvananagaraiḥ
Dativevṛndāvananagarāya vṛndāvananagarābhyām vṛndāvananagarebhyaḥ
Ablativevṛndāvananagarāt vṛndāvananagarābhyām vṛndāvananagarebhyaḥ
Genitivevṛndāvananagarasya vṛndāvananagarayoḥ vṛndāvananagarāṇām
Locativevṛndāvananagare vṛndāvananagarayoḥ vṛndāvananagareṣu

Compound vṛndāvananagara -

Adverb -vṛndāvananagaram -vṛndāvananagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria