सुबन्तावली ?वृन्दावननगर

Roma

नपुंसकम्एकद्विबहु
प्रथमावृन्दावननगरम् वृन्दावननगरे वृन्दावननगराणि
सम्बोधनम्वृन्दावननगर वृन्दावननगरे वृन्दावननगराणि
द्वितीयावृन्दावननगरम् वृन्दावननगरे वृन्दावननगराणि
तृतीयावृन्दावननगरेण वृन्दावननगराभ्याम् वृन्दावननगरैः
चतुर्थीवृन्दावननगराय वृन्दावननगराभ्याम् वृन्दावननगरेभ्यः
पञ्चमीवृन्दावननगरात् वृन्दावननगराभ्याम् वृन्दावननगरेभ्यः
षष्ठीवृन्दावननगरस्य वृन्दावननगरयोः वृन्दावननगराणाम्
सप्तमीवृन्दावननगरे वृन्दावननगरयोः वृन्दावननगरेषु

समास वृन्दावननगर

अव्यय ॰वृन्दावननगरम् ॰वृन्दावननगरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria