Declension table of ?vṛndāvanamañjarī

Deva

FeminineSingularDualPlural
Nominativevṛndāvanamañjarī vṛndāvanamañjaryau vṛndāvanamañjaryaḥ
Vocativevṛndāvanamañjari vṛndāvanamañjaryau vṛndāvanamañjaryaḥ
Accusativevṛndāvanamañjarīm vṛndāvanamañjaryau vṛndāvanamañjarīḥ
Instrumentalvṛndāvanamañjaryā vṛndāvanamañjarībhyām vṛndāvanamañjarībhiḥ
Dativevṛndāvanamañjaryai vṛndāvanamañjarībhyām vṛndāvanamañjarībhyaḥ
Ablativevṛndāvanamañjaryāḥ vṛndāvanamañjarībhyām vṛndāvanamañjarībhyaḥ
Genitivevṛndāvanamañjaryāḥ vṛndāvanamañjaryoḥ vṛndāvanamañjarīṇām
Locativevṛndāvanamañjaryām vṛndāvanamañjaryoḥ vṛndāvanamañjarīṣu

Compound vṛndāvanamañjari - vṛndāvanamañjarī -

Adverb -vṛndāvanamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria