सुबन्तावली ?वृन्दावनमञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमावृन्दावनमञ्जरी वृन्दावनमञ्जर्यौ वृन्दावनमञ्जर्यः
सम्बोधनम्वृन्दावनमञ्जरि वृन्दावनमञ्जर्यौ वृन्दावनमञ्जर्यः
द्वितीयावृन्दावनमञ्जरीम् वृन्दावनमञ्जर्यौ वृन्दावनमञ्जरीः
तृतीयावृन्दावनमञ्जर्या वृन्दावनमञ्जरीभ्याम् वृन्दावनमञ्जरीभिः
चतुर्थीवृन्दावनमञ्जर्यै वृन्दावनमञ्जरीभ्याम् वृन्दावनमञ्जरीभ्यः
पञ्चमीवृन्दावनमञ्जर्याः वृन्दावनमञ्जरीभ्याम् वृन्दावनमञ्जरीभ्यः
षष्ठीवृन्दावनमञ्जर्याः वृन्दावनमञ्जर्योः वृन्दावनमञ्जरीणाम्
सप्तमीवृन्दावनमञ्जर्याम् वृन्दावनमञ्जर्योः वृन्दावनमञ्जरीषु

समास वृन्दावनमञ्जरि वृन्दावनमञ्जरी

अव्यय ॰वृन्दावनमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria