Declension table of ?vṛndāvanalīlāmṛta

Deva

NeuterSingularDualPlural
Nominativevṛndāvanalīlāmṛtam vṛndāvanalīlāmṛte vṛndāvanalīlāmṛtāni
Vocativevṛndāvanalīlāmṛta vṛndāvanalīlāmṛte vṛndāvanalīlāmṛtāni
Accusativevṛndāvanalīlāmṛtam vṛndāvanalīlāmṛte vṛndāvanalīlāmṛtāni
Instrumentalvṛndāvanalīlāmṛtena vṛndāvanalīlāmṛtābhyām vṛndāvanalīlāmṛtaiḥ
Dativevṛndāvanalīlāmṛtāya vṛndāvanalīlāmṛtābhyām vṛndāvanalīlāmṛtebhyaḥ
Ablativevṛndāvanalīlāmṛtāt vṛndāvanalīlāmṛtābhyām vṛndāvanalīlāmṛtebhyaḥ
Genitivevṛndāvanalīlāmṛtasya vṛndāvanalīlāmṛtayoḥ vṛndāvanalīlāmṛtānām
Locativevṛndāvanalīlāmṛte vṛndāvanalīlāmṛtayoḥ vṛndāvanalīlāmṛteṣu

Compound vṛndāvanalīlāmṛta -

Adverb -vṛndāvanalīlāmṛtam -vṛndāvanalīlāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria