सुबन्तावली ?वृन्दावनलीलामृत

Roma

नपुंसकम्एकद्विबहु
प्रथमावृन्दावनलीलामृतम् वृन्दावनलीलामृते वृन्दावनलीलामृतानि
सम्बोधनम्वृन्दावनलीलामृत वृन्दावनलीलामृते वृन्दावनलीलामृतानि
द्वितीयावृन्दावनलीलामृतम् वृन्दावनलीलामृते वृन्दावनलीलामृतानि
तृतीयावृन्दावनलीलामृतेन वृन्दावनलीलामृताभ्याम् वृन्दावनलीलामृतैः
चतुर्थीवृन्दावनलीलामृताय वृन्दावनलीलामृताभ्याम् वृन्दावनलीलामृतेभ्यः
पञ्चमीवृन्दावनलीलामृतात् वृन्दावनलीलामृताभ्याम् वृन्दावनलीलामृतेभ्यः
षष्ठीवृन्दावनलीलामृतस्य वृन्दावनलीलामृतयोः वृन्दावनलीलामृतानाम्
सप्तमीवृन्दावनलीलामृते वृन्दावनलीलामृतयोः वृन्दावनलीलामृतेषु

समास वृन्दावनलीलामृत

अव्यय ॰वृन्दावनलीलामृतम् ॰वृन्दावनलीलामृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria